Declension table of ?beṭiṣyat

Deva

MasculineSingularDualPlural
Nominativebeṭiṣyan beṭiṣyantau beṭiṣyantaḥ
Vocativebeṭiṣyan beṭiṣyantau beṭiṣyantaḥ
Accusativebeṭiṣyantam beṭiṣyantau beṭiṣyataḥ
Instrumentalbeṭiṣyatā beṭiṣyadbhyām beṭiṣyadbhiḥ
Dativebeṭiṣyate beṭiṣyadbhyām beṭiṣyadbhyaḥ
Ablativebeṭiṣyataḥ beṭiṣyadbhyām beṭiṣyadbhyaḥ
Genitivebeṭiṣyataḥ beṭiṣyatoḥ beṭiṣyatām
Locativebeṭiṣyati beṭiṣyatoḥ beṭiṣyatsu

Compound beṭiṣyat -

Adverb -beṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria