Declension table of ?beṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativebeṭiṣyantī beṭiṣyantyau beṭiṣyantyaḥ
Vocativebeṭiṣyanti beṭiṣyantyau beṭiṣyantyaḥ
Accusativebeṭiṣyantīm beṭiṣyantyau beṭiṣyantīḥ
Instrumentalbeṭiṣyantyā beṭiṣyantībhyām beṭiṣyantībhiḥ
Dativebeṭiṣyantyai beṭiṣyantībhyām beṭiṣyantībhyaḥ
Ablativebeṭiṣyantyāḥ beṭiṣyantībhyām beṭiṣyantībhyaḥ
Genitivebeṭiṣyantyāḥ beṭiṣyantyoḥ beṭiṣyantīnām
Locativebeṭiṣyantyām beṭiṣyantyoḥ beṭiṣyantīṣu

Compound beṭiṣyanti - beṭiṣyantī -

Adverb -beṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria