Declension table of ?beṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebeṭiṣyamāṇam beṭiṣyamāṇe beṭiṣyamāṇāni
Vocativebeṭiṣyamāṇa beṭiṣyamāṇe beṭiṣyamāṇāni
Accusativebeṭiṣyamāṇam beṭiṣyamāṇe beṭiṣyamāṇāni
Instrumentalbeṭiṣyamāṇena beṭiṣyamāṇābhyām beṭiṣyamāṇaiḥ
Dativebeṭiṣyamāṇāya beṭiṣyamāṇābhyām beṭiṣyamāṇebhyaḥ
Ablativebeṭiṣyamāṇāt beṭiṣyamāṇābhyām beṭiṣyamāṇebhyaḥ
Genitivebeṭiṣyamāṇasya beṭiṣyamāṇayoḥ beṭiṣyamāṇānām
Locativebeṭiṣyamāṇe beṭiṣyamāṇayoḥ beṭiṣyamāṇeṣu

Compound beṭiṣyamāṇa -

Adverb -beṭiṣyamāṇam -beṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria