Declension table of ?beṭanīya

Deva

NeuterSingularDualPlural
Nominativebeṭanīyam beṭanīye beṭanīyāni
Vocativebeṭanīya beṭanīye beṭanīyāni
Accusativebeṭanīyam beṭanīye beṭanīyāni
Instrumentalbeṭanīyena beṭanīyābhyām beṭanīyaiḥ
Dativebeṭanīyāya beṭanīyābhyām beṭanīyebhyaḥ
Ablativebeṭanīyāt beṭanīyābhyām beṭanīyebhyaḥ
Genitivebeṭanīyasya beṭanīyayoḥ beṭanīyānām
Locativebeṭanīye beṭanīyayoḥ beṭanīyeṣu

Compound beṭanīya -

Adverb -beṭanīyam -beṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria