Declension table of ?beṭamānā

Deva

FeminineSingularDualPlural
Nominativebeṭamānā beṭamāne beṭamānāḥ
Vocativebeṭamāne beṭamāne beṭamānāḥ
Accusativebeṭamānām beṭamāne beṭamānāḥ
Instrumentalbeṭamānayā beṭamānābhyām beṭamānābhiḥ
Dativebeṭamānāyai beṭamānābhyām beṭamānābhyaḥ
Ablativebeṭamānāyāḥ beṭamānābhyām beṭamānābhyaḥ
Genitivebeṭamānāyāḥ beṭamānayoḥ beṭamānānām
Locativebeṭamānāyām beṭamānayoḥ beṭamānāsu

Adverb -beṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria