Declension table of ?beṭamāna

Deva

NeuterSingularDualPlural
Nominativebeṭamānam beṭamāne beṭamānāni
Vocativebeṭamāna beṭamāne beṭamānāni
Accusativebeṭamānam beṭamāne beṭamānāni
Instrumentalbeṭamānena beṭamānābhyām beṭamānaiḥ
Dativebeṭamānāya beṭamānābhyām beṭamānebhyaḥ
Ablativebeṭamānāt beṭamānābhyām beṭamānebhyaḥ
Genitivebeṭamānasya beṭamānayoḥ beṭamānānām
Locativebeṭamāne beṭamānayoḥ beṭamāneṣu

Compound beṭamāna -

Adverb -beṭamānam -beṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria