Declension table of ?beṣṭavat

Deva

NeuterSingularDualPlural
Nominativebeṣṭavat beṣṭavantī beṣṭavatī beṣṭavanti
Vocativebeṣṭavat beṣṭavantī beṣṭavatī beṣṭavanti
Accusativebeṣṭavat beṣṭavantī beṣṭavatī beṣṭavanti
Instrumentalbeṣṭavatā beṣṭavadbhyām beṣṭavadbhiḥ
Dativebeṣṭavate beṣṭavadbhyām beṣṭavadbhyaḥ
Ablativebeṣṭavataḥ beṣṭavadbhyām beṣṭavadbhyaḥ
Genitivebeṣṭavataḥ beṣṭavatoḥ beṣṭavatām
Locativebeṣṭavati beṣṭavatoḥ beṣṭavatsu

Adverb -beṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria