Declension table of ?beṣṭa

Deva

MasculineSingularDualPlural
Nominativebeṣṭaḥ beṣṭau beṣṭāḥ
Vocativebeṣṭa beṣṭau beṣṭāḥ
Accusativebeṣṭam beṣṭau beṣṭān
Instrumentalbeṣṭena beṣṭābhyām beṣṭaiḥ beṣṭebhiḥ
Dativebeṣṭāya beṣṭābhyām beṣṭebhyaḥ
Ablativebeṣṭāt beṣṭābhyām beṣṭebhyaḥ
Genitivebeṣṭasya beṣṭayoḥ beṣṭānām
Locativebeṣṭe beṣṭayoḥ beṣṭeṣu

Compound beṣṭa -

Adverb -beṣṭam -beṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria