Declension table of ?baudhāyanī

Deva

FeminineSingularDualPlural
Nominativebaudhāyanī baudhāyanyau baudhāyanyaḥ
Vocativebaudhāyani baudhāyanyau baudhāyanyaḥ
Accusativebaudhāyanīm baudhāyanyau baudhāyanīḥ
Instrumentalbaudhāyanyā baudhāyanībhyām baudhāyanībhiḥ
Dativebaudhāyanyai baudhāyanībhyām baudhāyanībhyaḥ
Ablativebaudhāyanyāḥ baudhāyanībhyām baudhāyanībhyaḥ
Genitivebaudhāyanyāḥ baudhāyanyoḥ baudhāyanīnām
Locativebaudhāyanyām baudhāyanyoḥ baudhāyanīṣu

Compound baudhāyani - baudhāyanī -

Adverb -baudhāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria