Declension table of bauddhādhikāra

Deva

MasculineSingularDualPlural
Nominativebauddhādhikāraḥ bauddhādhikārau bauddhādhikārāḥ
Vocativebauddhādhikāra bauddhādhikārau bauddhādhikārāḥ
Accusativebauddhādhikāram bauddhādhikārau bauddhādhikārān
Instrumentalbauddhādhikāreṇa bauddhādhikārābhyām bauddhādhikāraiḥ bauddhādhikārebhiḥ
Dativebauddhādhikārāya bauddhādhikārābhyām bauddhādhikārebhyaḥ
Ablativebauddhādhikārāt bauddhādhikārābhyām bauddhādhikārebhyaḥ
Genitivebauddhādhikārasya bauddhādhikārayoḥ bauddhādhikārāṇām
Locativebauddhādhikāre bauddhādhikārayoḥ bauddhādhikāreṣu

Compound bauddhādhikāra -

Adverb -bauddhādhikāram -bauddhādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria