Declension table of ?battavatī

Deva

FeminineSingularDualPlural
Nominativebattavatī battavatyau battavatyaḥ
Vocativebattavati battavatyau battavatyaḥ
Accusativebattavatīm battavatyau battavatīḥ
Instrumentalbattavatyā battavatībhyām battavatībhiḥ
Dativebattavatyai battavatībhyām battavatībhyaḥ
Ablativebattavatyāḥ battavatībhyām battavatībhyaḥ
Genitivebattavatyāḥ battavatyoḥ battavatīnām
Locativebattavatyām battavatyoḥ battavatīṣu

Compound battavati - battavatī -

Adverb -battavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria