Declension table of basti

Deva

MasculineSingularDualPlural
Nominativebastiḥ bastī bastayaḥ
Vocativebaste bastī bastayaḥ
Accusativebastim bastī bastīn
Instrumentalbastinā bastibhyām bastibhiḥ
Dativebastaye bastibhyām bastibhyaḥ
Ablativebasteḥ bastibhyām bastibhyaḥ
Genitivebasteḥ bastyoḥ bastīnām
Locativebastau bastyoḥ bastiṣu

Compound basti -

Adverb -basti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria