Declension table of ?barhyamāṇa

Deva

NeuterSingularDualPlural
Nominativebarhyamāṇam barhyamāṇe barhyamāṇāni
Vocativebarhyamāṇa barhyamāṇe barhyamāṇāni
Accusativebarhyamāṇam barhyamāṇe barhyamāṇāni
Instrumentalbarhyamāṇena barhyamāṇābhyām barhyamāṇaiḥ
Dativebarhyamāṇāya barhyamāṇābhyām barhyamāṇebhyaḥ
Ablativebarhyamāṇāt barhyamāṇābhyām barhyamāṇebhyaḥ
Genitivebarhyamāṇasya barhyamāṇayoḥ barhyamāṇānām
Locativebarhyamāṇe barhyamāṇayoḥ barhyamāṇeṣu

Compound barhyamāṇa -

Adverb -barhyamāṇam -barhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria