Declension table of ?barhyamāṇa

Deva

MasculineSingularDualPlural
Nominativebarhyamāṇaḥ barhyamāṇau barhyamāṇāḥ
Vocativebarhyamāṇa barhyamāṇau barhyamāṇāḥ
Accusativebarhyamāṇam barhyamāṇau barhyamāṇān
Instrumentalbarhyamāṇena barhyamāṇābhyām barhyamāṇaiḥ barhyamāṇebhiḥ
Dativebarhyamāṇāya barhyamāṇābhyām barhyamāṇebhyaḥ
Ablativebarhyamāṇāt barhyamāṇābhyām barhyamāṇebhyaḥ
Genitivebarhyamāṇasya barhyamāṇayoḥ barhyamāṇānām
Locativebarhyamāṇe barhyamāṇayoḥ barhyamāṇeṣu

Compound barhyamāṇa -

Adverb -barhyamāṇam -barhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria