Declension table of ?barhitavat

Deva

MasculineSingularDualPlural
Nominativebarhitavān barhitavantau barhitavantaḥ
Vocativebarhitavan barhitavantau barhitavantaḥ
Accusativebarhitavantam barhitavantau barhitavataḥ
Instrumentalbarhitavatā barhitavadbhyām barhitavadbhiḥ
Dativebarhitavate barhitavadbhyām barhitavadbhyaḥ
Ablativebarhitavataḥ barhitavadbhyām barhitavadbhyaḥ
Genitivebarhitavataḥ barhitavatoḥ barhitavatām
Locativebarhitavati barhitavatoḥ barhitavatsu

Compound barhitavat -

Adverb -barhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria