Declension table of ?barhitā

Deva

FeminineSingularDualPlural
Nominativebarhitā barhite barhitāḥ
Vocativebarhite barhite barhitāḥ
Accusativebarhitām barhite barhitāḥ
Instrumentalbarhitayā barhitābhyām barhitābhiḥ
Dativebarhitāyai barhitābhyām barhitābhyaḥ
Ablativebarhitāyāḥ barhitābhyām barhitābhyaḥ
Genitivebarhitāyāḥ barhitayoḥ barhitānām
Locativebarhitāyām barhitayoḥ barhitāsu

Adverb -barhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria