Declension table of ?barhiṣyat

Deva

MasculineSingularDualPlural
Nominativebarhiṣyan barhiṣyantau barhiṣyantaḥ
Vocativebarhiṣyan barhiṣyantau barhiṣyantaḥ
Accusativebarhiṣyantam barhiṣyantau barhiṣyataḥ
Instrumentalbarhiṣyatā barhiṣyadbhyām barhiṣyadbhiḥ
Dativebarhiṣyate barhiṣyadbhyām barhiṣyadbhyaḥ
Ablativebarhiṣyataḥ barhiṣyadbhyām barhiṣyadbhyaḥ
Genitivebarhiṣyataḥ barhiṣyatoḥ barhiṣyatām
Locativebarhiṣyati barhiṣyatoḥ barhiṣyatsu

Compound barhiṣyat -

Adverb -barhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria