सुबन्तावली ?बर्हिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबर्हिष्यन्ती बर्हिष्यन्त्यौ बर्हिष्यन्त्यः
सम्बोधनम्बर्हिष्यन्ति बर्हिष्यन्त्यौ बर्हिष्यन्त्यः
द्वितीयाबर्हिष्यन्तीम् बर्हिष्यन्त्यौ बर्हिष्यन्तीः
तृतीयाबर्हिष्यन्त्या बर्हिष्यन्तीभ्याम् बर्हिष्यन्तीभिः
चतुर्थीबर्हिष्यन्त्यै बर्हिष्यन्तीभ्याम् बर्हिष्यन्तीभ्यः
पञ्चमीबर्हिष्यन्त्याः बर्हिष्यन्तीभ्याम् बर्हिष्यन्तीभ्यः
षष्ठीबर्हिष्यन्त्याः बर्हिष्यन्त्योः बर्हिष्यन्तीनाम्
सप्तमीबर्हिष्यन्त्याम् बर्हिष्यन्त्योः बर्हिष्यन्तीषु

समास बर्हिष्यन्ति बर्हिष्यन्ती

अव्यय ॰बर्हिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria