Declension table of ?barhiṣyantī

Deva

FeminineSingularDualPlural
Nominativebarhiṣyantī barhiṣyantyau barhiṣyantyaḥ
Vocativebarhiṣyanti barhiṣyantyau barhiṣyantyaḥ
Accusativebarhiṣyantīm barhiṣyantyau barhiṣyantīḥ
Instrumentalbarhiṣyantyā barhiṣyantībhyām barhiṣyantībhiḥ
Dativebarhiṣyantyai barhiṣyantībhyām barhiṣyantībhyaḥ
Ablativebarhiṣyantyāḥ barhiṣyantībhyām barhiṣyantībhyaḥ
Genitivebarhiṣyantyāḥ barhiṣyantyoḥ barhiṣyantīnām
Locativebarhiṣyantyām barhiṣyantyoḥ barhiṣyantīṣu

Compound barhiṣyanti - barhiṣyantī -

Adverb -barhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria