Declension table of ?barhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebarhiṣyamāṇā barhiṣyamāṇe barhiṣyamāṇāḥ
Vocativebarhiṣyamāṇe barhiṣyamāṇe barhiṣyamāṇāḥ
Accusativebarhiṣyamāṇām barhiṣyamāṇe barhiṣyamāṇāḥ
Instrumentalbarhiṣyamāṇayā barhiṣyamāṇābhyām barhiṣyamāṇābhiḥ
Dativebarhiṣyamāṇāyai barhiṣyamāṇābhyām barhiṣyamāṇābhyaḥ
Ablativebarhiṣyamāṇāyāḥ barhiṣyamāṇābhyām barhiṣyamāṇābhyaḥ
Genitivebarhiṣyamāṇāyāḥ barhiṣyamāṇayoḥ barhiṣyamāṇānām
Locativebarhiṣyamāṇāyām barhiṣyamāṇayoḥ barhiṣyamāṇāsu

Adverb -barhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria