सुबन्तावली ?बर्हयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबर्हयिष्यन्ती बर्हयिष्यन्त्यौ बर्हयिष्यन्त्यः
सम्बोधनम्बर्हयिष्यन्ति बर्हयिष्यन्त्यौ बर्हयिष्यन्त्यः
द्वितीयाबर्हयिष्यन्तीम् बर्हयिष्यन्त्यौ बर्हयिष्यन्तीः
तृतीयाबर्हयिष्यन्त्या बर्हयिष्यन्तीभ्याम् बर्हयिष्यन्तीभिः
चतुर्थीबर्हयिष्यन्त्यै बर्हयिष्यन्तीभ्याम् बर्हयिष्यन्तीभ्यः
पञ्चमीबर्हयिष्यन्त्याः बर्हयिष्यन्तीभ्याम् बर्हयिष्यन्तीभ्यः
षष्ठीबर्हयिष्यन्त्याः बर्हयिष्यन्त्योः बर्हयिष्यन्तीनाम्
सप्तमीबर्हयिष्यन्त्याम् बर्हयिष्यन्त्योः बर्हयिष्यन्तीषु

समास बर्हयिष्यन्ति बर्हयिष्यन्ती

अव्यय ॰बर्हयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria