Declension table of ?barhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebarhayiṣyantī barhayiṣyantyau barhayiṣyantyaḥ
Vocativebarhayiṣyanti barhayiṣyantyau barhayiṣyantyaḥ
Accusativebarhayiṣyantīm barhayiṣyantyau barhayiṣyantīḥ
Instrumentalbarhayiṣyantyā barhayiṣyantībhyām barhayiṣyantībhiḥ
Dativebarhayiṣyantyai barhayiṣyantībhyām barhayiṣyantībhyaḥ
Ablativebarhayiṣyantyāḥ barhayiṣyantībhyām barhayiṣyantībhyaḥ
Genitivebarhayiṣyantyāḥ barhayiṣyantyoḥ barhayiṣyantīnām
Locativebarhayiṣyantyām barhayiṣyantyoḥ barhayiṣyantīṣu

Compound barhayiṣyanti - barhayiṣyantī -

Adverb -barhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria