Declension table of ?barhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebarhayiṣyamāṇā barhayiṣyamāṇe barhayiṣyamāṇāḥ
Vocativebarhayiṣyamāṇe barhayiṣyamāṇe barhayiṣyamāṇāḥ
Accusativebarhayiṣyamāṇām barhayiṣyamāṇe barhayiṣyamāṇāḥ
Instrumentalbarhayiṣyamāṇayā barhayiṣyamāṇābhyām barhayiṣyamāṇābhiḥ
Dativebarhayiṣyamāṇāyai barhayiṣyamāṇābhyām barhayiṣyamāṇābhyaḥ
Ablativebarhayiṣyamāṇāyāḥ barhayiṣyamāṇābhyām barhayiṣyamāṇābhyaḥ
Genitivebarhayiṣyamāṇāyāḥ barhayiṣyamāṇayoḥ barhayiṣyamāṇānām
Locativebarhayiṣyamāṇāyām barhayiṣyamāṇayoḥ barhayiṣyamāṇāsu

Adverb -barhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria