Declension table of ?barhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebarhayiṣyamāṇam barhayiṣyamāṇe barhayiṣyamāṇāni
Vocativebarhayiṣyamāṇa barhayiṣyamāṇe barhayiṣyamāṇāni
Accusativebarhayiṣyamāṇam barhayiṣyamāṇe barhayiṣyamāṇāni
Instrumentalbarhayiṣyamāṇena barhayiṣyamāṇābhyām barhayiṣyamāṇaiḥ
Dativebarhayiṣyamāṇāya barhayiṣyamāṇābhyām barhayiṣyamāṇebhyaḥ
Ablativebarhayiṣyamāṇāt barhayiṣyamāṇābhyām barhayiṣyamāṇebhyaḥ
Genitivebarhayiṣyamāṇasya barhayiṣyamāṇayoḥ barhayiṣyamāṇānām
Locativebarhayiṣyamāṇe barhayiṣyamāṇayoḥ barhayiṣyamāṇeṣu

Compound barhayiṣyamāṇa -

Adverb -barhayiṣyamāṇam -barhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria