सुबन्तावली ?बर्हयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबर्हयिष्यमाणः बर्हयिष्यमाणौ बर्हयिष्यमाणाः
सम्बोधनम्बर्हयिष्यमाण बर्हयिष्यमाणौ बर्हयिष्यमाणाः
द्वितीयाबर्हयिष्यमाणम् बर्हयिष्यमाणौ बर्हयिष्यमाणान्
तृतीयाबर्हयिष्यमाणेन बर्हयिष्यमाणाभ्याम् बर्हयिष्यमाणैः बर्हयिष्यमाणेभिः
चतुर्थीबर्हयिष्यमाणाय बर्हयिष्यमाणाभ्याम् बर्हयिष्यमाणेभ्यः
पञ्चमीबर्हयिष्यमाणात् बर्हयिष्यमाणाभ्याम् बर्हयिष्यमाणेभ्यः
षष्ठीबर्हयिष्यमाणस्य बर्हयिष्यमाणयोः बर्हयिष्यमाणानाम्
सप्तमीबर्हयिष्यमाणे बर्हयिष्यमाणयोः बर्हयिष्यमाणेषु

समास बर्हयिष्यमाण

अव्यय ॰बर्हयिष्यमाणम् ॰बर्हयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria