सुबन्तावली ?बर्हचन्द्रक

Roma

पुमान्एकद्विबहु
प्रथमाबर्हचन्द्रकः बर्हचन्द्रकौ बर्हचन्द्रकाः
सम्बोधनम्बर्हचन्द्रक बर्हचन्द्रकौ बर्हचन्द्रकाः
द्वितीयाबर्हचन्द्रकम् बर्हचन्द्रकौ बर्हचन्द्रकान्
तृतीयाबर्हचन्द्रकेण बर्हचन्द्रकाभ्याम् बर्हचन्द्रकैः बर्हचन्द्रकेभिः
चतुर्थीबर्हचन्द्रकाय बर्हचन्द्रकाभ्याम् बर्हचन्द्रकेभ्यः
पञ्चमीबर्हचन्द्रकात् बर्हचन्द्रकाभ्याम् बर्हचन्द्रकेभ्यः
षष्ठीबर्हचन्द्रकस्य बर्हचन्द्रकयोः बर्हचन्द्रकाणाम्
सप्तमीबर्हचन्द्रके बर्हचन्द्रकयोः बर्हचन्द्रकेषु

समास बर्हचन्द्रक

अव्यय ॰बर्हचन्द्रकम् ॰बर्हचन्द्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria