सुबन्तावली ?बर्हणचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाबर्हणचक्रम् बर्हणचक्रे बर्हणचक्राणि
सम्बोधनम्बर्हणचक्र बर्हणचक्रे बर्हणचक्राणि
द्वितीयाबर्हणचक्रम् बर्हणचक्रे बर्हणचक्राणि
तृतीयाबर्हणचक्रेण बर्हणचक्राभ्याम् बर्हणचक्रैः
चतुर्थीबर्हणचक्राय बर्हणचक्राभ्याम् बर्हणचक्रेभ्यः
पञ्चमीबर्हणचक्रात् बर्हणचक्राभ्याम् बर्हणचक्रेभ्यः
षष्ठीबर्हणचक्रस्य बर्हणचक्रयोः बर्हणचक्राणाम्
सप्तमीबर्हणचक्रे बर्हणचक्रयोः बर्हणचक्रेषु

समास बर्हणचक्र

अव्यय ॰बर्हणचक्रम् ॰बर्हणचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria