Declension table of ?barbitavatī

Deva

FeminineSingularDualPlural
Nominativebarbitavatī barbitavatyau barbitavatyaḥ
Vocativebarbitavati barbitavatyau barbitavatyaḥ
Accusativebarbitavatīm barbitavatyau barbitavatīḥ
Instrumentalbarbitavatyā barbitavatībhyām barbitavatībhiḥ
Dativebarbitavatyai barbitavatībhyām barbitavatībhyaḥ
Ablativebarbitavatyāḥ barbitavatībhyām barbitavatībhyaḥ
Genitivebarbitavatyāḥ barbitavatyoḥ barbitavatīnām
Locativebarbitavatyām barbitavatyoḥ barbitavatīṣu

Compound barbitavati - barbitavatī -

Adverb -barbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria