Declension table of ?barbitavat

Deva

NeuterSingularDualPlural
Nominativebarbitavat barbitavantī barbitavatī barbitavanti
Vocativebarbitavat barbitavantī barbitavatī barbitavanti
Accusativebarbitavat barbitavantī barbitavatī barbitavanti
Instrumentalbarbitavatā barbitavadbhyām barbitavadbhiḥ
Dativebarbitavate barbitavadbhyām barbitavadbhyaḥ
Ablativebarbitavataḥ barbitavadbhyām barbitavadbhyaḥ
Genitivebarbitavataḥ barbitavatoḥ barbitavatām
Locativebarbitavati barbitavatoḥ barbitavatsu

Adverb -barbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria