Declension table of ?barbiṣyat

Deva

NeuterSingularDualPlural
Nominativebarbiṣyat barbiṣyantī barbiṣyatī barbiṣyanti
Vocativebarbiṣyat barbiṣyantī barbiṣyatī barbiṣyanti
Accusativebarbiṣyat barbiṣyantī barbiṣyatī barbiṣyanti
Instrumentalbarbiṣyatā barbiṣyadbhyām barbiṣyadbhiḥ
Dativebarbiṣyate barbiṣyadbhyām barbiṣyadbhyaḥ
Ablativebarbiṣyataḥ barbiṣyadbhyām barbiṣyadbhyaḥ
Genitivebarbiṣyataḥ barbiṣyatoḥ barbiṣyatām
Locativebarbiṣyati barbiṣyatoḥ barbiṣyatsu

Adverb -barbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria