Declension table of ?barbiṣyantī

Deva

FeminineSingularDualPlural
Nominativebarbiṣyantī barbiṣyantyau barbiṣyantyaḥ
Vocativebarbiṣyanti barbiṣyantyau barbiṣyantyaḥ
Accusativebarbiṣyantīm barbiṣyantyau barbiṣyantīḥ
Instrumentalbarbiṣyantyā barbiṣyantībhyām barbiṣyantībhiḥ
Dativebarbiṣyantyai barbiṣyantībhyām barbiṣyantībhyaḥ
Ablativebarbiṣyantyāḥ barbiṣyantībhyām barbiṣyantībhyaḥ
Genitivebarbiṣyantyāḥ barbiṣyantyoḥ barbiṣyantīnām
Locativebarbiṣyantyām barbiṣyantyoḥ barbiṣyantīṣu

Compound barbiṣyanti - barbiṣyantī -

Adverb -barbiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria