Declension table of ?barbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebarbiṣyamāṇā barbiṣyamāṇe barbiṣyamāṇāḥ
Vocativebarbiṣyamāṇe barbiṣyamāṇe barbiṣyamāṇāḥ
Accusativebarbiṣyamāṇām barbiṣyamāṇe barbiṣyamāṇāḥ
Instrumentalbarbiṣyamāṇayā barbiṣyamāṇābhyām barbiṣyamāṇābhiḥ
Dativebarbiṣyamāṇāyai barbiṣyamāṇābhyām barbiṣyamāṇābhyaḥ
Ablativebarbiṣyamāṇāyāḥ barbiṣyamāṇābhyām barbiṣyamāṇābhyaḥ
Genitivebarbiṣyamāṇāyāḥ barbiṣyamāṇayoḥ barbiṣyamāṇānām
Locativebarbiṣyamāṇāyām barbiṣyamāṇayoḥ barbiṣyamāṇāsu

Adverb -barbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria