Declension table of ?barbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebarbiṣyamāṇaḥ barbiṣyamāṇau barbiṣyamāṇāḥ
Vocativebarbiṣyamāṇa barbiṣyamāṇau barbiṣyamāṇāḥ
Accusativebarbiṣyamāṇam barbiṣyamāṇau barbiṣyamāṇān
Instrumentalbarbiṣyamāṇena barbiṣyamāṇābhyām barbiṣyamāṇaiḥ barbiṣyamāṇebhiḥ
Dativebarbiṣyamāṇāya barbiṣyamāṇābhyām barbiṣyamāṇebhyaḥ
Ablativebarbiṣyamāṇāt barbiṣyamāṇābhyām barbiṣyamāṇebhyaḥ
Genitivebarbiṣyamāṇasya barbiṣyamāṇayoḥ barbiṣyamāṇānām
Locativebarbiṣyamāṇe barbiṣyamāṇayoḥ barbiṣyamāṇeṣu

Compound barbiṣyamāṇa -

Adverb -barbiṣyamāṇam -barbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria