Declension table of ?barbamāṇa

Deva

MasculineSingularDualPlural
Nominativebarbamāṇaḥ barbamāṇau barbamāṇāḥ
Vocativebarbamāṇa barbamāṇau barbamāṇāḥ
Accusativebarbamāṇam barbamāṇau barbamāṇān
Instrumentalbarbamāṇena barbamāṇābhyām barbamāṇaiḥ barbamāṇebhiḥ
Dativebarbamāṇāya barbamāṇābhyām barbamāṇebhyaḥ
Ablativebarbamāṇāt barbamāṇābhyām barbamāṇebhyaḥ
Genitivebarbamāṇasya barbamāṇayoḥ barbamāṇānām
Locativebarbamāṇe barbamāṇayoḥ barbamāṇeṣu

Compound barbamāṇa -

Adverb -barbamāṇam -barbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria