सुबन्तावली ?बरट

Roma

पुमान्एकद्विबहु
प्रथमाबरटः बरटौ बरटाः
सम्बोधनम्बरट बरटौ बरटाः
द्वितीयाबरटम् बरटौ बरटान्
तृतीयाबरटेन बरटाभ्याम् बरटैः बरटेभिः
चतुर्थीबरटाय बरटाभ्याम् बरटेभ्यः
पञ्चमीबरटात् बरटाभ्याम् बरटेभ्यः
षष्ठीबरटस्य बरटयोः बरटानाम्
सप्तमीबरटे बरटयोः बरटेषु

समास बरट

अव्यय ॰बरटम् ॰बरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria