Declension table of ?bapsat

Deva

MasculineSingularDualPlural
Nominativebapsan bapsantau bapsantaḥ
Vocativebapsan bapsantau bapsantaḥ
Accusativebapsantam bapsantau bapsataḥ
Instrumentalbapsatā bapsadbhyām bapsadbhiḥ
Dativebapsate bapsadbhyām bapsadbhyaḥ
Ablativebapsataḥ bapsadbhyām bapsadbhyaḥ
Genitivebapsataḥ bapsatoḥ bapsatām
Locativebapsati bapsatoḥ bapsatsu

Compound bapsat -

Adverb -bapsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria