Declension table of ?bandyamāna

Deva

NeuterSingularDualPlural
Nominativebandyamānam bandyamāne bandyamānāni
Vocativebandyamāna bandyamāne bandyamānāni
Accusativebandyamānam bandyamāne bandyamānāni
Instrumentalbandyamānena bandyamānābhyām bandyamānaiḥ
Dativebandyamānāya bandyamānābhyām bandyamānebhyaḥ
Ablativebandyamānāt bandyamānābhyām bandyamānebhyaḥ
Genitivebandyamānasya bandyamānayoḥ bandyamānānām
Locativebandyamāne bandyamānayoḥ bandyamāneṣu

Compound bandyamāna -

Adverb -bandyamānam -bandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria