Declension table of ?banditavyā

Deva

FeminineSingularDualPlural
Nominativebanditavyā banditavye banditavyāḥ
Vocativebanditavye banditavye banditavyāḥ
Accusativebanditavyām banditavye banditavyāḥ
Instrumentalbanditavyayā banditavyābhyām banditavyābhiḥ
Dativebanditavyāyai banditavyābhyām banditavyābhyaḥ
Ablativebanditavyāyāḥ banditavyābhyām banditavyābhyaḥ
Genitivebanditavyāyāḥ banditavyayoḥ banditavyānām
Locativebanditavyāyām banditavyayoḥ banditavyāsu

Adverb -banditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria