Declension table of ?banditavya

Deva

NeuterSingularDualPlural
Nominativebanditavyam banditavye banditavyāni
Vocativebanditavya banditavye banditavyāni
Accusativebanditavyam banditavye banditavyāni
Instrumentalbanditavyena banditavyābhyām banditavyaiḥ
Dativebanditavyāya banditavyābhyām banditavyebhyaḥ
Ablativebanditavyāt banditavyābhyām banditavyebhyaḥ
Genitivebanditavyasya banditavyayoḥ banditavyānām
Locativebanditavye banditavyayoḥ banditavyeṣu

Compound banditavya -

Adverb -banditavyam -banditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria