Declension table of ?banditavat

Deva

MasculineSingularDualPlural
Nominativebanditavān banditavantau banditavantaḥ
Vocativebanditavan banditavantau banditavantaḥ
Accusativebanditavantam banditavantau banditavataḥ
Instrumentalbanditavatā banditavadbhyām banditavadbhiḥ
Dativebanditavate banditavadbhyām banditavadbhyaḥ
Ablativebanditavataḥ banditavadbhyām banditavadbhyaḥ
Genitivebanditavataḥ banditavatoḥ banditavatām
Locativebanditavati banditavatoḥ banditavatsu

Compound banditavat -

Adverb -banditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria