Declension table of ?bandita

Deva

NeuterSingularDualPlural
Nominativebanditam bandite banditāni
Vocativebandita bandite banditāni
Accusativebanditam bandite banditāni
Instrumentalbanditena banditābhyām banditaiḥ
Dativebanditāya banditābhyām banditebhyaḥ
Ablativebanditāt banditābhyām banditebhyaḥ
Genitivebanditasya banditayoḥ banditānām
Locativebandite banditayoḥ banditeṣu

Compound bandita -

Adverb -banditam -banditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria