Declension table of ?bandiṣyat

Deva

MasculineSingularDualPlural
Nominativebandiṣyan bandiṣyantau bandiṣyantaḥ
Vocativebandiṣyan bandiṣyantau bandiṣyantaḥ
Accusativebandiṣyantam bandiṣyantau bandiṣyataḥ
Instrumentalbandiṣyatā bandiṣyadbhyām bandiṣyadbhiḥ
Dativebandiṣyate bandiṣyadbhyām bandiṣyadbhyaḥ
Ablativebandiṣyataḥ bandiṣyadbhyām bandiṣyadbhyaḥ
Genitivebandiṣyataḥ bandiṣyatoḥ bandiṣyatām
Locativebandiṣyati bandiṣyatoḥ bandiṣyatsu

Compound bandiṣyat -

Adverb -bandiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria