Declension table of ?bandiṣyantī

Deva

FeminineSingularDualPlural
Nominativebandiṣyantī bandiṣyantyau bandiṣyantyaḥ
Vocativebandiṣyanti bandiṣyantyau bandiṣyantyaḥ
Accusativebandiṣyantīm bandiṣyantyau bandiṣyantīḥ
Instrumentalbandiṣyantyā bandiṣyantībhyām bandiṣyantībhiḥ
Dativebandiṣyantyai bandiṣyantībhyām bandiṣyantībhyaḥ
Ablativebandiṣyantyāḥ bandiṣyantībhyām bandiṣyantībhyaḥ
Genitivebandiṣyantyāḥ bandiṣyantyoḥ bandiṣyantīnām
Locativebandiṣyantyām bandiṣyantyoḥ bandiṣyantīṣu

Compound bandiṣyanti - bandiṣyantī -

Adverb -bandiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria