Declension table of ?bandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebandiṣyamāṇam bandiṣyamāṇe bandiṣyamāṇāni
Vocativebandiṣyamāṇa bandiṣyamāṇe bandiṣyamāṇāni
Accusativebandiṣyamāṇam bandiṣyamāṇe bandiṣyamāṇāni
Instrumentalbandiṣyamāṇena bandiṣyamāṇābhyām bandiṣyamāṇaiḥ
Dativebandiṣyamāṇāya bandiṣyamāṇābhyām bandiṣyamāṇebhyaḥ
Ablativebandiṣyamāṇāt bandiṣyamāṇābhyām bandiṣyamāṇebhyaḥ
Genitivebandiṣyamāṇasya bandiṣyamāṇayoḥ bandiṣyamāṇānām
Locativebandiṣyamāṇe bandiṣyamāṇayoḥ bandiṣyamāṇeṣu

Compound bandiṣyamāṇa -

Adverb -bandiṣyamāṇam -bandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria