Declension table of ?bandhyantī

Deva

FeminineSingularDualPlural
Nominativebandhyantī bandhyantyau bandhyantyaḥ
Vocativebandhyanti bandhyantyau bandhyantyaḥ
Accusativebandhyantīm bandhyantyau bandhyantīḥ
Instrumentalbandhyantyā bandhyantībhyām bandhyantībhiḥ
Dativebandhyantyai bandhyantībhyām bandhyantībhyaḥ
Ablativebandhyantyāḥ bandhyantībhyām bandhyantībhyaḥ
Genitivebandhyantyāḥ bandhyantyoḥ bandhyantīnām
Locativebandhyantyām bandhyantyoḥ bandhyantīṣu

Compound bandhyanti - bandhyantī -

Adverb -bandhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria