Declension table of ?bandhyamāna

Deva

NeuterSingularDualPlural
Nominativebandhyamānam bandhyamāne bandhyamānāni
Vocativebandhyamāna bandhyamāne bandhyamānāni
Accusativebandhyamānam bandhyamāne bandhyamānāni
Instrumentalbandhyamānena bandhyamānābhyām bandhyamānaiḥ
Dativebandhyamānāya bandhyamānābhyām bandhyamānebhyaḥ
Ablativebandhyamānāt bandhyamānābhyām bandhyamānebhyaḥ
Genitivebandhyamānasya bandhyamānayoḥ bandhyamānānām
Locativebandhyamāne bandhyamānayoḥ bandhyamāneṣu

Compound bandhyamāna -

Adverb -bandhyamānam -bandhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria