Declension table of ?bandhyamāna

Deva

MasculineSingularDualPlural
Nominativebandhyamānaḥ bandhyamānau bandhyamānāḥ
Vocativebandhyamāna bandhyamānau bandhyamānāḥ
Accusativebandhyamānam bandhyamānau bandhyamānān
Instrumentalbandhyamānena bandhyamānābhyām bandhyamānaiḥ bandhyamānebhiḥ
Dativebandhyamānāya bandhyamānābhyām bandhyamānebhyaḥ
Ablativebandhyamānāt bandhyamānābhyām bandhyamānebhyaḥ
Genitivebandhyamānasya bandhyamānayoḥ bandhyamānānām
Locativebandhyamāne bandhyamānayoḥ bandhyamāneṣu

Compound bandhyamāna -

Adverb -bandhyamānam -bandhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria