सुबन्तावली ?बन्धुरकोमलाङ्गुलि

Roma

नपुंसकम्एकद्विबहु
प्रथमाबन्धुरकोमलाङ्गुलि बन्धुरकोमलाङ्गुलिनी बन्धुरकोमलाङ्गुलीनि
सम्बोधनम्बन्धुरकोमलाङ्गुलि बन्धुरकोमलाङ्गुलिनी बन्धुरकोमलाङ्गुलीनि
द्वितीयाबन्धुरकोमलाङ्गुलि बन्धुरकोमलाङ्गुलिनी बन्धुरकोमलाङ्गुलीनि
तृतीयाबन्धुरकोमलाङ्गुलिना बन्धुरकोमलाङ्गुलिभ्याम् बन्धुरकोमलाङ्गुलिभिः
चतुर्थीबन्धुरकोमलाङ्गुलिने बन्धुरकोमलाङ्गुलिभ्याम् बन्धुरकोमलाङ्गुलिभ्यः
पञ्चमीबन्धुरकोमलाङ्गुलिनः बन्धुरकोमलाङ्गुलिभ्याम् बन्धुरकोमलाङ्गुलिभ्यः
षष्ठीबन्धुरकोमलाङ्गुलिनः बन्धुरकोमलाङ्गुलिनोः बन्धुरकोमलाङ्गुलीनाम्
सप्तमीबन्धुरकोमलाङ्गुलिनि बन्धुरकोमलाङ्गुलिनोः बन्धुरकोमलाङ्गुलिषु

समास बन्धुरकोमलाङ्गुलि

अव्यय ॰बन्धुरकोमलाङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria