सुबन्तावली ?बन्धुपुष्पमाला

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धुपुष्पमाला बन्धुपुष्पमाले बन्धुपुष्पमालाः
सम्बोधनम्बन्धुपुष्पमाले बन्धुपुष्पमाले बन्धुपुष्पमालाः
द्वितीयाबन्धुपुष्पमालाम् बन्धुपुष्पमाले बन्धुपुष्पमालाः
तृतीयाबन्धुपुष्पमालया बन्धुपुष्पमालाभ्याम् बन्धुपुष्पमालाभिः
चतुर्थीबन्धुपुष्पमालायै बन्धुपुष्पमालाभ्याम् बन्धुपुष्पमालाभ्यः
पञ्चमीबन्धुपुष्पमालायाः बन्धुपुष्पमालाभ्याम् बन्धुपुष्पमालाभ्यः
षष्ठीबन्धुपुष्पमालायाः बन्धुपुष्पमालयोः बन्धुपुष्पमालानाम्
सप्तमीबन्धुपुष्पमालायाम् बन्धुपुष्पमालयोः बन्धुपुष्पमालासु

अव्यय ॰बन्धुपुष्पमालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria