सुबन्तावली ?बन्धुप्रीति

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धुप्रीतिः बन्धुप्रीती बन्धुप्रीतयः
सम्बोधनम्बन्धुप्रीते बन्धुप्रीती बन्धुप्रीतयः
द्वितीयाबन्धुप्रीतिम् बन्धुप्रीती बन्धुप्रीतीः
तृतीयाबन्धुप्रीत्या बन्धुप्रीतिभ्याम् बन्धुप्रीतिभिः
चतुर्थीबन्धुप्रीत्यै बन्धुप्रीतये बन्धुप्रीतिभ्याम् बन्धुप्रीतिभ्यः
पञ्चमीबन्धुप्रीत्याः बन्धुप्रीतेः बन्धुप्रीतिभ्याम् बन्धुप्रीतिभ्यः
षष्ठीबन्धुप्रीत्याः बन्धुप्रीतेः बन्धुप्रीत्योः बन्धुप्रीतीनाम्
सप्तमीबन्धुप्रीत्याम् बन्धुप्रीतौ बन्धुप्रीत्योः बन्धुप्रीतिषु

समास बन्धुप्रीति

अव्यय ॰बन्धुप्रीति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria